Declension table of ?jijñāsyamānā

Deva

FeminineSingularDualPlural
Nominativejijñāsyamānā jijñāsyamāne jijñāsyamānāḥ
Vocativejijñāsyamāne jijñāsyamāne jijñāsyamānāḥ
Accusativejijñāsyamānām jijñāsyamāne jijñāsyamānāḥ
Instrumentaljijñāsyamānayā jijñāsyamānābhyām jijñāsyamānābhiḥ
Dativejijñāsyamānāyai jijñāsyamānābhyām jijñāsyamānābhyaḥ
Ablativejijñāsyamānāyāḥ jijñāsyamānābhyām jijñāsyamānābhyaḥ
Genitivejijñāsyamānāyāḥ jijñāsyamānayoḥ jijñāsyamānānām
Locativejijñāsyamānāyām jijñāsyamānayoḥ jijñāsyamānāsu

Adverb -jijñāsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria