Declension table of ?jñaptavya

Deva

MasculineSingularDualPlural
Nominativejñaptavyaḥ jñaptavyau jñaptavyāḥ
Vocativejñaptavya jñaptavyau jñaptavyāḥ
Accusativejñaptavyam jñaptavyau jñaptavyān
Instrumentaljñaptavyena jñaptavyābhyām jñaptavyaiḥ jñaptavyebhiḥ
Dativejñaptavyāya jñaptavyābhyām jñaptavyebhyaḥ
Ablativejñaptavyāt jñaptavyābhyām jñaptavyebhyaḥ
Genitivejñaptavyasya jñaptavyayoḥ jñaptavyānām
Locativejñaptavye jñaptavyayoḥ jñaptavyeṣu

Compound jñaptavya -

Adverb -jñaptavyam -jñaptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria