Declension table of ?jñapayitavya

Deva

NeuterSingularDualPlural
Nominativejñapayitavyam jñapayitavye jñapayitavyāni
Vocativejñapayitavya jñapayitavye jñapayitavyāni
Accusativejñapayitavyam jñapayitavye jñapayitavyāni
Instrumentaljñapayitavyena jñapayitavyābhyām jñapayitavyaiḥ
Dativejñapayitavyāya jñapayitavyābhyām jñapayitavyebhyaḥ
Ablativejñapayitavyāt jñapayitavyābhyām jñapayitavyebhyaḥ
Genitivejñapayitavyasya jñapayitavyayoḥ jñapayitavyānām
Locativejñapayitavye jñapayitavyayoḥ jñapayitavyeṣu

Compound jñapayitavya -

Adverb -jñapayitavyam -jñapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria