तिङन्तावली ज्ञा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजानाति जानीतः जानन्ति
मध्यमजानासि जानीथः जानीथ
उत्तमजानामि जानीवः जानीमः


आत्मनेपदेएकद्विबहु
प्रथमजानीते जानाते जानते
मध्यमजानीषे जानाथे जानीध्वे
उत्तमजाने जानीवहे जानीमहे


कर्मणिएकद्विबहु
प्रथमज्ञायते ज्ञायेते ज्ञायन्ते
मध्यमज्ञायसे ज्ञायेथे ज्ञायध्वे
उत्तमज्ञाये ज्ञायावहे ज्ञायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजानात् अजानीताम् अजानन्
मध्यमअजानाः अजानीतम् अजानीत
उत्तमअजानाम् अजानीव अजानीम


आत्मनेपदेएकद्विबहु
प्रथमअजानीत अजानाताम् अजानत
मध्यमअजानीथाः अजानाथाम् अजानीध्वम्
उत्तमअजानि अजानीवहि अजानीमहि


कर्मणिएकद्विबहु
प्रथमअज्ञायत अज्ञायेताम् अज्ञायन्त
मध्यमअज्ञायथाः अज्ञायेथाम् अज्ञायध्वम्
उत्तमअज्ञाये अज्ञायावहि अज्ञायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजानीयात् जानीयाताम् जानीयुः
मध्यमजानीयाः जानीयातम् जानीयात
उत्तमजानीयाम् जानीयाव जानीयाम


आत्मनेपदेएकद्विबहु
प्रथमजानीत जानीयाताम् जानीरन्
मध्यमजानीथाः जानीयाथाम् जानीध्वम्
उत्तमजानीय जानीवहि जानीमहि


कर्मणिएकद्विबहु
प्रथमज्ञायेत ज्ञायेयाताम् ज्ञायेरन्
मध्यमज्ञायेथाः ज्ञायेयाथाम् ज्ञायेध्वम्
उत्तमज्ञायेय ज्ञायेवहि ज्ञायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजानातु जानीताम् जानन्तु
मध्यमजानीहि जानीतम् जानीत
उत्तमजानानि जानाव जानाम


आत्मनेपदेएकद्विबहु
प्रथमजानीताम् जानाताम् जानताम्
मध्यमजानीष्व जानाथाम् जानीध्वम्
उत्तमजानै जानावहै जानामहै


कर्मणिएकद्विबहु
प्रथमज्ञायताम् ज्ञायेताम् ज्ञायन्ताम्
मध्यमज्ञायस्व ज्ञायेथाम् ज्ञायध्वम्
उत्तमज्ञायै ज्ञायावहै ज्ञायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्ञास्यति ज्ञास्यतः ज्ञास्यन्ति
मध्यमज्ञास्यसि ज्ञास्यथः ज्ञास्यथ
उत्तमज्ञास्यामि ज्ञास्यावः ज्ञास्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्ञास्यते ज्ञास्येते ज्ञास्यन्ते
मध्यमज्ञास्यसे ज्ञास्येथे ज्ञास्यध्वे
उत्तमज्ञास्ये ज्ञास्यावहे ज्ञास्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअज्ञास्यत् अज्ञास्यताम् अज्ञास्यन्
मध्यमअज्ञास्यः अज्ञास्यतम् अज्ञास्यत
उत्तमअज्ञास्यम् अज्ञास्याव अज्ञास्याम


आत्मनेपदेएकद्विबहु
प्रथमअज्ञास्यत अज्ञास्येताम् अज्ञास्यन्त
मध्यमअज्ञास्यथाः अज्ञास्येथाम् अज्ञास्यध्वम्
उत्तमअज्ञास्ये अज्ञास्यावहि अज्ञास्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्ञाता ज्ञप्ता ज्ञातारौ ज्ञप्तारौ ज्ञातारः ज्ञप्तारः
मध्यमज्ञातासि ज्ञप्तासि ज्ञातास्थः ज्ञप्तास्थः ज्ञातास्थ ज्ञप्तास्थ
उत्तमज्ञातास्मि ज्ञप्तास्मि ज्ञातास्वः ज्ञप्तास्वः ज्ञातास्मः ज्ञप्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजज्ञौ जज्ञतुः जज्ञुः
मध्यमजज्ञिथ जज्ञाथ जज्ञथुः जज्ञ
उत्तमजज्ञौ जज्ञिव जज्ञिम


आत्मनेपदेएकद्विबहु
प्रथमजज्ञे जज्ञाते जज्ञिरे
मध्यमजज्ञिषे जज्ञाथे जज्ञिध्वे
उत्तमजज्ञे जज्ञिवहे जज्ञिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअज्ञासीत् अज्ञात् अज्ञासिष्टाम् अज्ञाताम् अज्ञुः अज्ञासिषुः
मध्यमअज्ञासीः अज्ञाः अज्ञासिष्टम् अज्ञातम् अज्ञासिष्ट अज्ञात
उत्तमअज्ञासिषम् अज्ञाम् अज्ञासिष्व अज्ञाव अज्ञासिष्म अज्ञाम


आत्मनेपदेएकद्विबहु
प्रथमअज्ञास्त अज्ञासाताम् अज्ञासत
मध्यमअज्ञास्थाः अज्ञासाथाम् अज्ञेध्वम्
उत्तमअज्ञासि अज्ञास्वहि अज्ञास्महि


कर्मणिएकद्विबहु
प्रथमअज्ञायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्ञायात् ज्ञायास्ताम् ज्ञायासुः
मध्यमज्ञायाः ज्ञायास्तम् ज्ञायास्त
उत्तमज्ञायासम् ज्ञायास्व ज्ञायास्म


आत्मनेपदेएकद्विबहु
प्रथमज्ञासीष्ट ज्ञासीयास्ताम् ज्ञासीरन्
मध्यमज्ञासीष्ठाः ज्ञासीयास्थाम् ज्ञासीढ्वम्
उत्तमज्ञासीय ज्ञासीवहि ज्ञासीमहि

कृदन्त

क्त
ज्ञात m. n. ज्ञाता f.

क्तवतु
ज्ञातवत् m. n. ज्ञातवती f.

शतृ
जानत् m. n. जानती f.

शानच्
जानान m. n. जानाना f.

शानच् कर्मणि
ज्ञायमान m. n. ज्ञायमाना f.

लुडादेश पर
ज्ञास्यत् m. n. ज्ञास्यन्ती f.

लुडादेश आत्म
ज्ञास्यमान m. n. ज्ञास्यमाना f.

तव्य
ज्ञातव्य m. n. ज्ञातव्या f.

यत्
ज्ञेय m. n. ज्ञेया f.

अनीयर्
ज्ञानीय m. n. ज्ञानीया f.

लिडादेश पर
जज्ञिवस् m. n. जज्ञुषी f.

लिडादेश आत्म
जज्ञान m. n. जज्ञाना f.

अव्यय

तुमुन्
ज्ञातुम्

क्त्वा
ज्ञात्वा

ल्यप्
॰ज्ञाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमज्ञापयति ज्ञपयति ज्ञापयतः ज्ञपयतः ज्ञापयन्ति ज्ञपयन्ति
मध्यमज्ञापयसि ज्ञपयसि ज्ञापयथः ज्ञपयथः ज्ञापयथ ज्ञपयथ
उत्तमज्ञापयामि ज्ञपयामि ज्ञापयावः ज्ञपयावः ज्ञापयामः ज्ञपयामः


आत्मनेपदेएकद्विबहु
प्रथमज्ञापयते ज्ञपयते ज्ञापयेते ज्ञपयेते ज्ञापयन्ते ज्ञपयन्ते
मध्यमज्ञापयसे ज्ञपयसे ज्ञापयेथे ज्ञपयेथे ज्ञापयध्वे ज्ञपयध्वे
उत्तमज्ञापये ज्ञपये ज्ञापयावहे ज्ञपयावहे ज्ञापयामहे ज्ञपयामहे


कर्मणिएकद्विबहु
प्रथमज्ञाप्यते ज्ञप्यते ज्ञाप्येते ज्ञप्येते ज्ञाप्यन्ते ज्ञप्यन्ते
मध्यमज्ञाप्यसे ज्ञप्यसे ज्ञाप्येथे ज्ञप्येथे ज्ञाप्यध्वे ज्ञप्यध्वे
उत्तमज्ञाप्ये ज्ञप्ये ज्ञाप्यावहे ज्ञप्यावहे ज्ञाप्यामहे ज्ञप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्ञापयत् अज्ञपयत् अज्ञापयताम् अज्ञपयताम् अज्ञापयन् अज्ञपयन्
मध्यमअज्ञापयः अज्ञपयः अज्ञापयतम् अज्ञपयतम् अज्ञापयत अज्ञपयत
उत्तमअज्ञापयम् अज्ञपयम् अज्ञापयाव अज्ञपयाव अज्ञापयाम अज्ञपयाम


आत्मनेपदेएकद्विबहु
प्रथमअज्ञापयत अज्ञपयत अज्ञापयेताम् अज्ञपयेताम् अज्ञापयन्त अज्ञपयन्त
मध्यमअज्ञापयथाः अज्ञपयथाः अज्ञापयेथाम् अज्ञपयेथाम् अज्ञापयध्वम् अज्ञपयध्वम्
उत्तमअज्ञापये अज्ञपये अज्ञापयावहि अज्ञपयावहि अज्ञापयामहि अज्ञपयामहि


कर्मणिएकद्विबहु
प्रथमअज्ञाप्यत अज्ञप्यत अज्ञाप्येताम् अज्ञप्येताम् अज्ञाप्यन्त अज्ञप्यन्त
मध्यमअज्ञाप्यथाः अज्ञप्यथाः अज्ञाप्येथाम् अज्ञप्येथाम् अज्ञाप्यध्वम् अज्ञप्यध्वम्
उत्तमअज्ञाप्ये अज्ञप्ये अज्ञाप्यावहि अज्ञप्यावहि अज्ञाप्यामहि अज्ञप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्ञापयेत् ज्ञपयेत् ज्ञापयेताम् ज्ञपयेताम् ज्ञापयेयुः ज्ञपयेयुः
मध्यमज्ञापयेः ज्ञपयेः ज्ञापयेतम् ज्ञपयेतम् ज्ञापयेत ज्ञपयेत
उत्तमज्ञापयेयम् ज्ञपयेयम् ज्ञापयेव ज्ञपयेव ज्ञापयेम ज्ञपयेम


आत्मनेपदेएकद्विबहु
प्रथमज्ञापयेत ज्ञपयेत ज्ञापयेयाताम् ज्ञपयेयाताम् ज्ञापयेरन् ज्ञपयेरन्
मध्यमज्ञापयेथाः ज्ञपयेथाः ज्ञापयेयाथाम् ज्ञपयेयाथाम् ज्ञापयेध्वम् ज्ञपयेध्वम्
उत्तमज्ञापयेय ज्ञपयेय ज्ञापयेवहि ज्ञपयेवहि ज्ञापयेमहि ज्ञपयेमहि


कर्मणिएकद्विबहु
प्रथमज्ञाप्येत ज्ञप्येत ज्ञाप्येयाताम् ज्ञप्येयाताम् ज्ञाप्येरन् ज्ञप्येरन्
मध्यमज्ञाप्येथाः ज्ञप्येथाः ज्ञाप्येयाथाम् ज्ञप्येयाथाम् ज्ञाप्येध्वम् ज्ञप्येध्वम्
उत्तमज्ञाप्येय ज्ञप्येय ज्ञाप्येवहि ज्ञप्येवहि ज्ञाप्येमहि ज्ञप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्ञापयतु ज्ञपयतु ज्ञापयताम् ज्ञपयताम् ज्ञापयन्तु ज्ञपयन्तु
मध्यमज्ञापय ज्ञपय ज्ञापयतम् ज्ञपयतम् ज्ञापयत ज्ञपयत
उत्तमज्ञापयानि ज्ञपयानि ज्ञापयाव ज्ञपयाव ज्ञापयाम ज्ञपयाम


आत्मनेपदेएकद्विबहु
प्रथमज्ञापयताम् ज्ञपयताम् ज्ञापयेताम् ज्ञपयेताम् ज्ञापयन्ताम् ज्ञपयन्ताम्
मध्यमज्ञापयस्व ज्ञपयस्व ज्ञापयेथाम् ज्ञपयेथाम् ज्ञापयध्वम् ज्ञपयध्वम्
उत्तमज्ञापयै ज्ञपयै ज्ञापयावहै ज्ञपयावहै ज्ञापयामहै ज्ञपयामहै


कर्मणिएकद्विबहु
प्रथमज्ञाप्यताम् ज्ञप्यताम् ज्ञाप्येताम् ज्ञप्येताम् ज्ञाप्यन्ताम् ज्ञप्यन्ताम्
मध्यमज्ञाप्यस्व ज्ञप्यस्व ज्ञाप्येथाम् ज्ञप्येथाम् ज्ञाप्यध्वम् ज्ञप्यध्वम्
उत्तमज्ञाप्यै ज्ञप्यै ज्ञाप्यावहै ज्ञप्यावहै ज्ञाप्यामहै ज्ञप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्ञापयिष्यति ज्ञपयिष्यति ज्ञापयिष्यतः ज्ञपयिष्यतः ज्ञापयिष्यन्ति ज्ञपयिष्यन्ति
मध्यमज्ञापयिष्यसि ज्ञपयिष्यसि ज्ञापयिष्यथः ज्ञपयिष्यथः ज्ञापयिष्यथ ज्ञपयिष्यथ
उत्तमज्ञापयिष्यामि ज्ञपयिष्यामि ज्ञापयिष्यावः ज्ञपयिष्यावः ज्ञापयिष्यामः ज्ञपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्ञापयिष्यते ज्ञपयिष्यते ज्ञापयिष्येते ज्ञपयिष्येते ज्ञापयिष्यन्ते ज्ञपयिष्यन्ते
मध्यमज्ञापयिष्यसे ज्ञपयिष्यसे ज्ञापयिष्येथे ज्ञपयिष्येथे ज्ञापयिष्यध्वे ज्ञपयिष्यध्वे
उत्तमज्ञापयिष्ये ज्ञपयिष्ये ज्ञापयिष्यावहे ज्ञपयिष्यावहे ज्ञापयिष्यामहे ज्ञपयिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअज्ञापयिष्यत् अज्ञपयिष्यत् अज्ञापयिष्यताम् अज्ञपयिष्यताम् अज्ञापयिष्यन् अज्ञपयिष्यन्
मध्यमअज्ञापयिष्यः अज्ञपयिष्यः अज्ञापयिष्यतम् अज्ञपयिष्यतम् अज्ञापयिष्यत अज्ञपयिष्यत
उत्तमअज्ञापयिष्यम् अज्ञपयिष्यम् अज्ञापयिष्याव अज्ञपयिष्याव अज्ञापयिष्याम अज्ञपयिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअज्ञापयिष्यत अज्ञपयिष्यत अज्ञापयिष्येताम् अज्ञपयिष्येताम् अज्ञापयिष्यन्त अज्ञपयिष्यन्त
मध्यमअज्ञापयिष्यथाः अज्ञपयिष्यथाः अज्ञापयिष्येथाम् अज्ञपयिष्येथाम् अज्ञापयिष्यध्वम् अज्ञपयिष्यध्वम्
उत्तमअज्ञापयिष्ये अज्ञपयिष्ये अज्ञापयिष्यावहि अज्ञपयिष्यावहि अज्ञापयिष्यामहि अज्ञपयिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्ञापयिता ज्ञपयिता ज्ञापयितारौ ज्ञपयितारौ ज्ञापयितारः ज्ञपयितारः
मध्यमज्ञापयितासि ज्ञपयितासि ज्ञापयितास्थः ज्ञपयितास्थः ज्ञापयितास्थ ज्ञपयितास्थ
उत्तमज्ञापयितास्मि ज्ञपयितास्मि ज्ञापयितास्वः ज्ञपयितास्वः ज्ञापयितास्मः ज्ञपयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजिज्ञिपत् अजिज्ञपत् अजिज्ञिपताम् अजिज्ञपताम् अजिज्ञिपन् अजिज्ञपन्
मध्यमअजिज्ञिपः अजिज्ञपः अजिज्ञिपतम् अजिज्ञपतम् अजिज्ञिपत अजिज्ञपत
उत्तमअजिज्ञिपम् अजिज्ञपम् अजिज्ञिपाव अजिज्ञपाव अजिज्ञिपाम अजिज्ञपाम


आत्मनेपदेएकद्विबहु
प्रथमअजिज्ञिपत अजिज्ञपत अजिज्ञिपेताम् अजिज्ञपेताम् अजिज्ञिपन्त अजिज्ञपन्त
मध्यमअजिज्ञिपथाः अजिज्ञपथाः अजिज्ञिपेथाम् अजिज्ञपेथाम् अजिज्ञिपध्वम् अजिज्ञपध्वम्
उत्तमअजिज्ञिपे अजिज्ञपे अजिज्ञिपावहि अजिज्ञपावहि अजिज्ञिपामहि अजिज्ञपामहि

कृदन्त

क्त
ज्ञापित m. n. ज्ञापिता f.

क्त
ज्ञपित m. n. ज्ञपिता f.

क्त
ज्ञप्त m. n. ज्ञप्ता f.

क्तवतु
ज्ञप्तवत् m. n. ज्ञप्तवती f.

क्तवतु
ज्ञपितवत् m. n. ज्ञपितवती f.

क्तवतु
ज्ञापितवत् m. n. ज्ञापितवती f.

शतृ
ज्ञापयत् m. n. ज्ञापयन्ती f.

शतृ
ज्ञपयत् m. n. ज्ञपयन्ती f.

शानच्
ज्ञपयमान m. n. ज्ञपयमाना f.

शानच्
ज्ञापयमान m. n. ज्ञापयमाना f.

शानच् कर्मणि
ज्ञाप्यमान m. n. ज्ञाप्यमाना f.

शानच् कर्मणि
ज्ञप्यमान m. n. ज्ञप्यमाना f.

लुडादेश पर
ज्ञपयिष्यत् m. n. ज्ञपयिष्यन्ती f.

लुडादेश पर
ज्ञापयिष्यत् m. n. ज्ञापयिष्यन्ती f.

लुडादेश आत्म
ज्ञापयिष्यमाण m. n. ज्ञापयिष्यमाणा f.

लुडादेश आत्म
ज्ञपयिष्यमाण m. n. ज्ञपयिष्यमाणा f.

तव्य
ज्ञप्तव्य m. n. ज्ञप्तव्या f.

यत्
ज्ञप्य m. n. ज्ञप्या f.

अनीयर्
ज्ञपनीय m. n. ज्ञपनीया f.

तव्य
ज्ञपयितव्य m. n. ज्ञपयितव्या f.

यत्
ज्ञाप्य m. n. ज्ञाप्या f.

अनीयर्
ज्ञापनीय m. n. ज्ञापनीया f.

तव्य
ज्ञापयितव्य m. n. ज्ञापयितव्या f.

अव्यय

तुमुन्
ज्ञापयितुम्

तुमुन्
ज्ञप्तुम्

तुमुन्
ज्ञपयितुम्

क्त्वा
ज्ञापयित्वा

क्त्वा
ज्ञपयित्वा

ल्यप्
॰ज्ञाप्य

ल्यप्
॰ज्ञप्य

लिट्
ज्ञापयाम्

लिट्
ज्ञपयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमज्ञीप्सति ज्ञीप्सतः ज्ञीप्सन्ति
मध्यमज्ञीप्ससि ज्ञीप्सथः ज्ञीप्सथ
उत्तमज्ञीप्सामि ज्ञीप्सावः ज्ञीप्सामः


आत्मनेपदेएकद्विबहु
प्रथमजिज्ञासते जिज्ञासेते जिज्ञासन्ते
मध्यमजिज्ञाससे जिज्ञासेथे जिज्ञासध्वे
उत्तमजिज्ञासे जिज्ञासावहे जिज्ञासामहे


कर्मणिएकद्विबहु
प्रथमज्ञीप्स्यते जिज्ञास्यते ज्ञीप्स्येते जिज्ञास्येते ज्ञीप्स्यन्ते जिज्ञास्यन्ते
मध्यमज्ञीप्स्यसे जिज्ञास्यसे ज्ञीप्स्येथे जिज्ञास्येथे ज्ञीप्स्यध्वे जिज्ञास्यध्वे
उत्तमज्ञीप्स्ये जिज्ञास्ये ज्ञीप्स्यावहे जिज्ञास्यावहे ज्ञीप्स्यामहे जिज्ञास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्ञीप्सत् अज्ञीप्सताम् अज्ञीप्सन्
मध्यमअज्ञीप्सः अज्ञीप्सतम् अज्ञीप्सत
उत्तमअज्ञीप्सम् अज्ञीप्साव अज्ञीप्साम


आत्मनेपदेएकद्विबहु
प्रथमअजिज्ञासत अजिज्ञासेताम् अजिज्ञासन्त
मध्यमअजिज्ञासथाः अजिज्ञासेथाम् अजिज्ञासध्वम्
उत्तमअजिज्ञासे अजिज्ञासावहि अजिज्ञासामहि


कर्मणिएकद्विबहु
प्रथमअज्ञीप्स्यत अजिज्ञास्यत अज्ञीप्स्येताम् अजिज्ञास्येताम् अज्ञीप्स्यन्त अजिज्ञास्यन्त
मध्यमअज्ञीप्स्यथाः अजिज्ञास्यथाः अज्ञीप्स्येथाम् अजिज्ञास्येथाम् अज्ञीप्स्यध्वम् अजिज्ञास्यध्वम्
उत्तमअज्ञीप्स्ये अजिज्ञास्ये अज्ञीप्स्यावहि अजिज्ञास्यावहि अज्ञीप्स्यामहि अजिज्ञास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्ञीप्सेत् ज्ञीप्सेताम् ज्ञीप्सेयुः
मध्यमज्ञीप्सेः ज्ञीप्सेतम् ज्ञीप्सेत
उत्तमज्ञीप्सेयम् ज्ञीप्सेव ज्ञीप्सेम


आत्मनेपदेएकद्विबहु
प्रथमजिज्ञासेत जिज्ञासेयाताम् जिज्ञासेरन्
मध्यमजिज्ञासेथाः जिज्ञासेयाथाम् जिज्ञासेध्वम्
उत्तमजिज्ञासेय जिज्ञासेवहि जिज्ञासेमहि


कर्मणिएकद्विबहु
प्रथमज्ञीप्स्येत जिज्ञास्येत ज्ञीप्स्येयाताम् जिज्ञास्येयाताम् ज्ञीप्स्येरन् जिज्ञास्येरन्
मध्यमज्ञीप्स्येथाः जिज्ञास्येथाः ज्ञीप्स्येयाथाम् जिज्ञास्येयाथाम् ज्ञीप्स्येध्वम् जिज्ञास्येध्वम्
उत्तमज्ञीप्स्येय जिज्ञास्येय ज्ञीप्स्येवहि जिज्ञास्येवहि ज्ञीप्स्येमहि जिज्ञास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्ञीप्सतु ज्ञीप्सताम् ज्ञीप्सन्तु
मध्यमज्ञीप्स ज्ञीप्सतम् ज्ञीप्सत
उत्तमज्ञीप्सानि ज्ञीप्साव ज्ञीप्साम


आत्मनेपदेएकद्विबहु
प्रथमजिज्ञासताम् जिज्ञासेताम् जिज्ञासन्ताम्
मध्यमजिज्ञासस्व जिज्ञासेथाम् जिज्ञासध्वम्
उत्तमजिज्ञासै जिज्ञासावहै जिज्ञासामहै


कर्मणिएकद्विबहु
प्रथमज्ञीप्स्यताम् जिज्ञास्यताम् ज्ञीप्स्येताम् जिज्ञास्येताम् ज्ञीप्स्यन्ताम् जिज्ञास्यन्ताम्
मध्यमज्ञीप्स्यस्व जिज्ञास्यस्व ज्ञीप्स्येथाम् जिज्ञास्येथाम् ज्ञीप्स्यध्वम् जिज्ञास्यध्वम्
उत्तमज्ञीप्स्यै जिज्ञास्यै ज्ञीप्स्यावहै जिज्ञास्यावहै ज्ञीप्स्यामहै जिज्ञास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्ञीप्स्यति ज्ञीप्स्यतः ज्ञीप्स्यन्ति
मध्यमज्ञीप्स्यसि ज्ञीप्स्यथः ज्ञीप्स्यथ
उत्तमज्ञीप्स्यामि ज्ञीप्स्यावः ज्ञीप्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमजिज्ञास्यते जिज्ञास्येते जिज्ञास्यन्ते
मध्यमजिज्ञास्यसे जिज्ञास्येथे जिज्ञास्यध्वे
उत्तमजिज्ञास्ये जिज्ञास्यावहे जिज्ञास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्ञीप्सिता जिज्ञासिता ज्ञीप्सितारौ जिज्ञासितारौ ज्ञीप्सितारः जिज्ञासितारः
मध्यमज्ञीप्सितासि जिज्ञासितासि ज्ञीप्सितास्थः जिज्ञासितास्थः ज्ञीप्सितास्थ जिज्ञासितास्थ
उत्तमज्ञीप्सितास्मि जिज्ञासितास्मि ज्ञीप्सितास्वः जिज्ञासितास्वः ज्ञीप्सितास्मः जिज्ञासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिज्ञीप्स जिज्ञीप्सतुः जिज्ञीप्सुः
मध्यमजिज्ञीप्सिथ जिज्ञीप्सथुः जिज्ञीप्स
उत्तमजिज्ञीप्स जिज्ञीप्सिव जिज्ञीप्सिम


आत्मनेपदेएकद्विबहु
प्रथमजिजिज्ञासे जिजिज्ञासाते जिजिज्ञासिरे
मध्यमजिजिज्ञासिषे जिजिज्ञासाथे जिजिज्ञासिध्वे
उत्तमजिजिज्ञासे जिजिज्ञासिवहे जिजिज्ञासिमहे

कृदन्त

क्त
जिज्ञासित m. n. जिज्ञासिता f.

क्त
ज्ञीप्सित m. n. ज्ञीप्सिता f.

क्तवतु
ज्ञीप्सितवत् m. n. ज्ञीप्सितवती f.

क्तवतु
जिज्ञासितवत् m. n. जिज्ञासितवती f.

शतृ
ज्ञीप्सत् m. n. ज्ञीप्सन्ती f.

शानच्
जिज्ञासमान m. n. जिज्ञासमाना f.

शानच् कर्मणि
जिज्ञास्यमान m. n. जिज्ञास्यमाना f.

शानच् कर्मणि
ज्ञीप्स्यमान m. n. ज्ञीप्स्यमाना f.

लुडादेश पर
ज्ञीप्स्यत् m. n. ज्ञीप्स्यन्ती f.

अनीयर्
ज्ञीप्सनीय m. n. ज्ञीप्सनीया f.

यत्
ज्ञीप्स्य m. n. ज्ञीप्स्या f.

तव्य
ज्ञीप्सितव्य m. n. ज्ञीप्सितव्या f.

अनीयर्
जिज्ञासनीय m. n. जिज्ञासनीया f.

यत्
जिज्ञास्य m. n. जिज्ञास्या f.

तव्य
जिज्ञासितव्य m. n. जिज्ञासितव्या f.

लिडादेश पर
जिज्ञीप्स्वस् m. n. जिज्ञीप्सुषी f.

लिडादेश आत्म
जिजिज्ञासान m. n. जिजिज्ञासाना f.

अव्यय

तुमुन्
ज्ञीप्सितुम्

तुमुन्
जिज्ञासितुम्

क्त्वा
ज्ञीप्सित्वा

क्त्वा
जिज्ञासित्वा

ल्यप्
॰ज्ञीप्स्य

ल्यप्
॰जिज्ञास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria