Declension table of jñāpya

Deva

NeuterSingularDualPlural
Nominativejñāpyam jñāpye jñāpyāni
Vocativejñāpya jñāpye jñāpyāni
Accusativejñāpyam jñāpye jñāpyāni
Instrumentaljñāpyena jñāpyābhyām jñāpyaiḥ
Dativejñāpyāya jñāpyābhyām jñāpyebhyaḥ
Ablativejñāpyāt jñāpyābhyām jñāpyebhyaḥ
Genitivejñāpyasya jñāpyayoḥ jñāpyānām
Locativejñāpye jñāpyayoḥ jñāpyeṣu

Compound jñāpya -

Adverb -jñāpyam -jñāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria