Declension table of ?jñāpitavat

Deva

NeuterSingularDualPlural
Nominativejñāpitavat jñāpitavantī jñāpitavatī jñāpitavanti
Vocativejñāpitavat jñāpitavantī jñāpitavatī jñāpitavanti
Accusativejñāpitavat jñāpitavantī jñāpitavatī jñāpitavanti
Instrumentaljñāpitavatā jñāpitavadbhyām jñāpitavadbhiḥ
Dativejñāpitavate jñāpitavadbhyām jñāpitavadbhyaḥ
Ablativejñāpitavataḥ jñāpitavadbhyām jñāpitavadbhyaḥ
Genitivejñāpitavataḥ jñāpitavatoḥ jñāpitavatām
Locativejñāpitavati jñāpitavatoḥ jñāpitavatsu

Adverb -jñāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria