Declension table of ?jñāpitavatī

Deva

FeminineSingularDualPlural
Nominativejñāpitavatī jñāpitavatyau jñāpitavatyaḥ
Vocativejñāpitavati jñāpitavatyau jñāpitavatyaḥ
Accusativejñāpitavatīm jñāpitavatyau jñāpitavatīḥ
Instrumentaljñāpitavatyā jñāpitavatībhyām jñāpitavatībhiḥ
Dativejñāpitavatyai jñāpitavatībhyām jñāpitavatībhyaḥ
Ablativejñāpitavatyāḥ jñāpitavatībhyām jñāpitavatībhyaḥ
Genitivejñāpitavatyāḥ jñāpitavatyoḥ jñāpitavatīnām
Locativejñāpitavatyām jñāpitavatyoḥ jñāpitavatīṣu

Compound jñāpitavati - jñāpitavatī -

Adverb -jñāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria