Declension table of jñapita

Deva

MasculineSingularDualPlural
Nominativejñapitaḥ jñapitau jñapitāḥ
Vocativejñapita jñapitau jñapitāḥ
Accusativejñapitam jñapitau jñapitān
Instrumentaljñapitena jñapitābhyām jñapitaiḥ jñapitebhiḥ
Dativejñapitāya jñapitābhyām jñapitebhyaḥ
Ablativejñapitāt jñapitābhyām jñapitebhyaḥ
Genitivejñapitasya jñapitayoḥ jñapitānām
Locativejñapite jñapitayoḥ jñapiteṣu

Compound jñapita -

Adverb -jñapitam -jñapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria