Declension table of ?jijñāsitavat

Deva

MasculineSingularDualPlural
Nominativejijñāsitavān jijñāsitavantau jijñāsitavantaḥ
Vocativejijñāsitavan jijñāsitavantau jijñāsitavantaḥ
Accusativejijñāsitavantam jijñāsitavantau jijñāsitavataḥ
Instrumentaljijñāsitavatā jijñāsitavadbhyām jijñāsitavadbhiḥ
Dativejijñāsitavate jijñāsitavadbhyām jijñāsitavadbhyaḥ
Ablativejijñāsitavataḥ jijñāsitavadbhyām jijñāsitavadbhyaḥ
Genitivejijñāsitavataḥ jijñāsitavatoḥ jijñāsitavatām
Locativejijñāsitavati jijñāsitavatoḥ jijñāsitavatsu

Compound jijñāsitavat -

Adverb -jijñāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria