Declension table of ?jijñāsanīyā

Deva

FeminineSingularDualPlural
Nominativejijñāsanīyā jijñāsanīye jijñāsanīyāḥ
Vocativejijñāsanīye jijñāsanīye jijñāsanīyāḥ
Accusativejijñāsanīyām jijñāsanīye jijñāsanīyāḥ
Instrumentaljijñāsanīyayā jijñāsanīyābhyām jijñāsanīyābhiḥ
Dativejijñāsanīyāyai jijñāsanīyābhyām jijñāsanīyābhyaḥ
Ablativejijñāsanīyāyāḥ jijñāsanīyābhyām jijñāsanīyābhyaḥ
Genitivejijñāsanīyāyāḥ jijñāsanīyayoḥ jijñāsanīyānām
Locativejijñāsanīyāyām jijñāsanīyayoḥ jijñāsanīyāsu

Adverb -jijñāsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria