Declension table of ?jñapayitavyā

Deva

FeminineSingularDualPlural
Nominativejñapayitavyā jñapayitavye jñapayitavyāḥ
Vocativejñapayitavye jñapayitavye jñapayitavyāḥ
Accusativejñapayitavyām jñapayitavye jñapayitavyāḥ
Instrumentaljñapayitavyayā jñapayitavyābhyām jñapayitavyābhiḥ
Dativejñapayitavyāyai jñapayitavyābhyām jñapayitavyābhyaḥ
Ablativejñapayitavyāyāḥ jñapayitavyābhyām jñapayitavyābhyaḥ
Genitivejñapayitavyāyāḥ jñapayitavyayoḥ jñapayitavyānām
Locativejñapayitavyāyām jñapayitavyayoḥ jñapayitavyāsu

Adverb -jñapayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria