Declension table of ?jñāpanīya

Deva

MasculineSingularDualPlural
Nominativejñāpanīyaḥ jñāpanīyau jñāpanīyāḥ
Vocativejñāpanīya jñāpanīyau jñāpanīyāḥ
Accusativejñāpanīyam jñāpanīyau jñāpanīyān
Instrumentaljñāpanīyena jñāpanīyābhyām jñāpanīyaiḥ jñāpanīyebhiḥ
Dativejñāpanīyāya jñāpanīyābhyām jñāpanīyebhyaḥ
Ablativejñāpanīyāt jñāpanīyābhyām jñāpanīyebhyaḥ
Genitivejñāpanīyasya jñāpanīyayoḥ jñāpanīyānām
Locativejñāpanīye jñāpanīyayoḥ jñāpanīyeṣu

Compound jñāpanīya -

Adverb -jñāpanīyam -jñāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria