Declension table of ?jñāpayitavya

Deva

NeuterSingularDualPlural
Nominativejñāpayitavyam jñāpayitavye jñāpayitavyāni
Vocativejñāpayitavya jñāpayitavye jñāpayitavyāni
Accusativejñāpayitavyam jñāpayitavye jñāpayitavyāni
Instrumentaljñāpayitavyena jñāpayitavyābhyām jñāpayitavyaiḥ
Dativejñāpayitavyāya jñāpayitavyābhyām jñāpayitavyebhyaḥ
Ablativejñāpayitavyāt jñāpayitavyābhyām jñāpayitavyebhyaḥ
Genitivejñāpayitavyasya jñāpayitavyayoḥ jñāpayitavyānām
Locativejñāpayitavye jñāpayitavyayoḥ jñāpayitavyeṣu

Compound jñāpayitavya -

Adverb -jñāpayitavyam -jñāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria