Declension table of ?jñāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejñāpayiṣyamāṇaḥ jñāpayiṣyamāṇau jñāpayiṣyamāṇāḥ
Vocativejñāpayiṣyamāṇa jñāpayiṣyamāṇau jñāpayiṣyamāṇāḥ
Accusativejñāpayiṣyamāṇam jñāpayiṣyamāṇau jñāpayiṣyamāṇān
Instrumentaljñāpayiṣyamāṇena jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇaiḥ jñāpayiṣyamāṇebhiḥ
Dativejñāpayiṣyamāṇāya jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇebhyaḥ
Ablativejñāpayiṣyamāṇāt jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇebhyaḥ
Genitivejñāpayiṣyamāṇasya jñāpayiṣyamāṇayoḥ jñāpayiṣyamāṇānām
Locativejñāpayiṣyamāṇe jñāpayiṣyamāṇayoḥ jñāpayiṣyamāṇeṣu

Compound jñāpayiṣyamāṇa -

Adverb -jñāpayiṣyamāṇam -jñāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria