Declension table of ?jñāpayitavyā

Deva

FeminineSingularDualPlural
Nominativejñāpayitavyā jñāpayitavye jñāpayitavyāḥ
Vocativejñāpayitavye jñāpayitavye jñāpayitavyāḥ
Accusativejñāpayitavyām jñāpayitavye jñāpayitavyāḥ
Instrumentaljñāpayitavyayā jñāpayitavyābhyām jñāpayitavyābhiḥ
Dativejñāpayitavyāyai jñāpayitavyābhyām jñāpayitavyābhyaḥ
Ablativejñāpayitavyāyāḥ jñāpayitavyābhyām jñāpayitavyābhyaḥ
Genitivejñāpayitavyāyāḥ jñāpayitavyayoḥ jñāpayitavyānām
Locativejñāpayitavyāyām jñāpayitavyayoḥ jñāpayitavyāsu

Adverb -jñāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria