Declension table of ?jñāpayantī

Deva

FeminineSingularDualPlural
Nominativejñāpayantī jñāpayantyau jñāpayantyaḥ
Vocativejñāpayanti jñāpayantyau jñāpayantyaḥ
Accusativejñāpayantīm jñāpayantyau jñāpayantīḥ
Instrumentaljñāpayantyā jñāpayantībhyām jñāpayantībhiḥ
Dativejñāpayantyai jñāpayantībhyām jñāpayantībhyaḥ
Ablativejñāpayantyāḥ jñāpayantībhyām jñāpayantībhyaḥ
Genitivejñāpayantyāḥ jñāpayantyoḥ jñāpayantīnām
Locativejñāpayantyām jñāpayantyoḥ jñāpayantīṣu

Compound jñāpayanti - jñāpayantī -

Adverb -jñāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria