Declension table of ?jñaptavya

Deva

NeuterSingularDualPlural
Nominativejñaptavyam jñaptavye jñaptavyāni
Vocativejñaptavya jñaptavye jñaptavyāni
Accusativejñaptavyam jñaptavye jñaptavyāni
Instrumentaljñaptavyena jñaptavyābhyām jñaptavyaiḥ
Dativejñaptavyāya jñaptavyābhyām jñaptavyebhyaḥ
Ablativejñaptavyāt jñaptavyābhyām jñaptavyebhyaḥ
Genitivejñaptavyasya jñaptavyayoḥ jñaptavyānām
Locativejñaptavye jñaptavyayoḥ jñaptavyeṣu

Compound jñaptavya -

Adverb -jñaptavyam -jñaptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria