Declension table of ?jñaptavat

Deva

MasculineSingularDualPlural
Nominativejñaptavān jñaptavantau jñaptavantaḥ
Vocativejñaptavan jñaptavantau jñaptavantaḥ
Accusativejñaptavantam jñaptavantau jñaptavataḥ
Instrumentaljñaptavatā jñaptavadbhyām jñaptavadbhiḥ
Dativejñaptavate jñaptavadbhyām jñaptavadbhyaḥ
Ablativejñaptavataḥ jñaptavadbhyām jñaptavadbhyaḥ
Genitivejñaptavataḥ jñaptavatoḥ jñaptavatām
Locativejñaptavati jñaptavatoḥ jñaptavatsu

Compound jñaptavat -

Adverb -jñaptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria