Declension table of ?jñapanīya

Deva

MasculineSingularDualPlural
Nominativejñapanīyaḥ jñapanīyau jñapanīyāḥ
Vocativejñapanīya jñapanīyau jñapanīyāḥ
Accusativejñapanīyam jñapanīyau jñapanīyān
Instrumentaljñapanīyena jñapanīyābhyām jñapanīyaiḥ jñapanīyebhiḥ
Dativejñapanīyāya jñapanīyābhyām jñapanīyebhyaḥ
Ablativejñapanīyāt jñapanīyābhyām jñapanīyebhyaḥ
Genitivejñapanīyasya jñapanīyayoḥ jñapanīyānām
Locativejñapanīye jñapanīyayoḥ jñapanīyeṣu

Compound jñapanīya -

Adverb -jñapanīyam -jñapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria