Declension table of ?jñāyamāna

Deva

NeuterSingularDualPlural
Nominativejñāyamānam jñāyamāne jñāyamānāni
Vocativejñāyamāna jñāyamāne jñāyamānāni
Accusativejñāyamānam jñāyamāne jñāyamānāni
Instrumentaljñāyamānena jñāyamānābhyām jñāyamānaiḥ
Dativejñāyamānāya jñāyamānābhyām jñāyamānebhyaḥ
Ablativejñāyamānāt jñāyamānābhyām jñāyamānebhyaḥ
Genitivejñāyamānasya jñāyamānayoḥ jñāyamānānām
Locativejñāyamāne jñāyamānayoḥ jñāyamāneṣu

Compound jñāyamāna -

Adverb -jñāyamānam -jñāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria