Declension table of ?jñapitavat

Deva

NeuterSingularDualPlural
Nominativejñapitavat jñapitavantī jñapitavatī jñapitavanti
Vocativejñapitavat jñapitavantī jñapitavatī jñapitavanti
Accusativejñapitavat jñapitavantī jñapitavatī jñapitavanti
Instrumentaljñapitavatā jñapitavadbhyām jñapitavadbhiḥ
Dativejñapitavate jñapitavadbhyām jñapitavadbhyaḥ
Ablativejñapitavataḥ jñapitavadbhyām jñapitavadbhyaḥ
Genitivejñapitavataḥ jñapitavatoḥ jñapitavatām
Locativejñapitavati jñapitavatoḥ jñapitavatsu

Adverb -jñapitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria