Declension table of ?jijñāsya

Deva

NeuterSingularDualPlural
Nominativejijñāsyam jijñāsye jijñāsyāni
Vocativejijñāsya jijñāsye jijñāsyāni
Accusativejijñāsyam jijñāsye jijñāsyāni
Instrumentaljijñāsyena jijñāsyābhyām jijñāsyaiḥ
Dativejijñāsyāya jijñāsyābhyām jijñāsyebhyaḥ
Ablativejijñāsyāt jijñāsyābhyām jijñāsyebhyaḥ
Genitivejijñāsyasya jijñāsyayoḥ jijñāsyānām
Locativejijñāsye jijñāsyayoḥ jijñāsyeṣu

Compound jijñāsya -

Adverb -jijñāsyam -jijñāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria