Declension table of ?jñāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejñāpayiṣyamāṇā jñāpayiṣyamāṇe jñāpayiṣyamāṇāḥ
Vocativejñāpayiṣyamāṇe jñāpayiṣyamāṇe jñāpayiṣyamāṇāḥ
Accusativejñāpayiṣyamāṇām jñāpayiṣyamāṇe jñāpayiṣyamāṇāḥ
Instrumentaljñāpayiṣyamāṇayā jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇābhiḥ
Dativejñāpayiṣyamāṇāyai jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇābhyaḥ
Ablativejñāpayiṣyamāṇāyāḥ jñāpayiṣyamāṇābhyām jñāpayiṣyamāṇābhyaḥ
Genitivejñāpayiṣyamāṇāyāḥ jñāpayiṣyamāṇayoḥ jñāpayiṣyamāṇānām
Locativejñāpayiṣyamāṇāyām jñāpayiṣyamāṇayoḥ jñāpayiṣyamāṇāsu

Adverb -jñāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria