Declension table of ?jñātavat

Deva

NeuterSingularDualPlural
Nominativejñātavat jñātavantī jñātavatī jñātavanti
Vocativejñātavat jñātavantī jñātavatī jñātavanti
Accusativejñātavat jñātavantī jñātavatī jñātavanti
Instrumentaljñātavatā jñātavadbhyām jñātavadbhiḥ
Dativejñātavate jñātavadbhyām jñātavadbhyaḥ
Ablativejñātavataḥ jñātavadbhyām jñātavadbhyaḥ
Genitivejñātavataḥ jñātavatoḥ jñātavatām
Locativejñātavati jñātavatoḥ jñātavatsu

Adverb -jñātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria