Declension table of ?jñapitavatī

Deva

FeminineSingularDualPlural
Nominativejñapitavatī jñapitavatyau jñapitavatyaḥ
Vocativejñapitavati jñapitavatyau jñapitavatyaḥ
Accusativejñapitavatīm jñapitavatyau jñapitavatīḥ
Instrumentaljñapitavatyā jñapitavatībhyām jñapitavatībhiḥ
Dativejñapitavatyai jñapitavatībhyām jñapitavatībhyaḥ
Ablativejñapitavatyāḥ jñapitavatībhyām jñapitavatībhyaḥ
Genitivejñapitavatyāḥ jñapitavatyoḥ jñapitavatīnām
Locativejñapitavatyām jñapitavatyoḥ jñapitavatīṣu

Compound jñapitavati - jñapitavatī -

Adverb -jñapitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria