Declension table of ?jñātavya

Deva

MasculineSingularDualPlural
Nominativejñātavyaḥ jñātavyau jñātavyāḥ
Vocativejñātavya jñātavyau jñātavyāḥ
Accusativejñātavyam jñātavyau jñātavyān
Instrumentaljñātavyena jñātavyābhyām jñātavyaiḥ jñātavyebhiḥ
Dativejñātavyāya jñātavyābhyām jñātavyebhyaḥ
Ablativejñātavyāt jñātavyābhyām jñātavyebhyaḥ
Genitivejñātavyasya jñātavyayoḥ jñātavyānām
Locativejñātavye jñātavyayoḥ jñātavyeṣu

Compound jñātavya -

Adverb -jñātavyam -jñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria