Declension table of ?jñāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejñāpayiṣyantī jñāpayiṣyantyau jñāpayiṣyantyaḥ
Vocativejñāpayiṣyanti jñāpayiṣyantyau jñāpayiṣyantyaḥ
Accusativejñāpayiṣyantīm jñāpayiṣyantyau jñāpayiṣyantīḥ
Instrumentaljñāpayiṣyantyā jñāpayiṣyantībhyām jñāpayiṣyantībhiḥ
Dativejñāpayiṣyantyai jñāpayiṣyantībhyām jñāpayiṣyantībhyaḥ
Ablativejñāpayiṣyantyāḥ jñāpayiṣyantībhyām jñāpayiṣyantībhyaḥ
Genitivejñāpayiṣyantyāḥ jñāpayiṣyantyoḥ jñāpayiṣyantīnām
Locativejñāpayiṣyantyām jñāpayiṣyantyoḥ jñāpayiṣyantīṣu

Compound jñāpayiṣyanti - jñāpayiṣyantī -

Adverb -jñāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria