Declension table of ?jñapayitavya

Deva

MasculineSingularDualPlural
Nominativejñapayitavyaḥ jñapayitavyau jñapayitavyāḥ
Vocativejñapayitavya jñapayitavyau jñapayitavyāḥ
Accusativejñapayitavyam jñapayitavyau jñapayitavyān
Instrumentaljñapayitavyena jñapayitavyābhyām jñapayitavyaiḥ jñapayitavyebhiḥ
Dativejñapayitavyāya jñapayitavyābhyām jñapayitavyebhyaḥ
Ablativejñapayitavyāt jñapayitavyābhyām jñapayitavyebhyaḥ
Genitivejñapayitavyasya jñapayitavyayoḥ jñapayitavyānām
Locativejñapayitavye jñapayitavyayoḥ jñapayitavyeṣu

Compound jñapayitavya -

Adverb -jñapayitavyam -jñapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria