Conjugation tables of bhū_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhavāmi bhavāvaḥ bhavāmaḥ
Secondbhavasi bhavathaḥ bhavatha
Thirdbhavati bhavataḥ bhavanti


PassiveSingularDualPlural
Firstbhūye bhūyāvahe bhūyāmahe
Secondbhūyase bhūyethe bhūyadhve
Thirdbhūyate bhūyete bhūyante


Imperfect

ActiveSingularDualPlural
Firstabhavam abhavāva abhavāma
Secondabhavaḥ abhavatam abhavata
Thirdabhavat abhavatām abhavan


PassiveSingularDualPlural
Firstabhūye abhūyāvahi abhūyāmahi
Secondabhūyathāḥ abhūyethām abhūyadhvam
Thirdabhūyata abhūyetām abhūyanta


Optative

ActiveSingularDualPlural
Firstbhaveyam bhaveva bhavema
Secondbhaveḥ bhavetam bhaveta
Thirdbhavet bhavetām bhaveyuḥ


PassiveSingularDualPlural
Firstbhūyeya bhūyevahi bhūyemahi
Secondbhūyethāḥ bhūyeyāthām bhūyedhvam
Thirdbhūyeta bhūyeyātām bhūyeran


Imperative

ActiveSingularDualPlural
Firstbhavāni bhavāva bhavāma
Secondbhava bhavatam bhavata
Thirdbhavatu bhavatām bhavantu


PassiveSingularDualPlural
Firstbhūyai bhūyāvahai bhūyāmahai
Secondbhūyasva bhūyethām bhūyadhvam
Thirdbhūyatām bhūyetām bhūyantām


Future

ActiveSingularDualPlural
Firstbhaviṣyāmi bhaviṣyāvaḥ bhaviṣyāmaḥ
Secondbhaviṣyasi bhaviṣyathaḥ bhaviṣyatha
Thirdbhaviṣyati bhaviṣyataḥ bhaviṣyanti


Conditional

ActiveSingularDualPlural
Firstabhaviṣyam abhaviṣyāva abhaviṣyāma
Secondabhaviṣyaḥ abhaviṣyatam abhaviṣyata
Thirdabhaviṣyat abhaviṣyatām abhaviṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstbhavitāsmi bhavitāsvaḥ bhavitāsmaḥ
Secondbhavitāsi bhavitāsthaḥ bhavitāstha
Thirdbhavitā bhavitārau bhavitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhūva babhūviva babhūvima
Secondbabhūvitha babhūtha babhūvathuḥ babhūva
Thirdbabhūva babhūvatuḥ babhūvuḥ


Aorist

ActiveSingularDualPlural
Firstabhūvam abhūva abhūma
Secondabhūḥ abhūtam abhūta
Thirdabhūt abhūtām abhūvan


PassiveSingularDualPlural
First
Second
Thirdabhāvi


Injunctive

ActiveSingularDualPlural
Firstbhūvam bhūva bhūma
Secondbhūḥ bhūtam bhūta
Thirdbhūt bhūtām bhūvan


PassiveSingularDualPlural
First
Second
Thirdbhāvi


Benedictive

ActiveSingularDualPlural
Firstbhūyāsam bhūyāsva bhūyāsma
Secondbhūyāḥ bhūyāstam bhūyāsta
Thirdbhūyāt bhūyāstām bhūyāsuḥ


MiddleSingularDualPlural
Firstbhaviṣīya bhaviṣīvahi bhaviṣīmahi
Secondbhaviṣīṣṭhāḥ bhaviṣīyāsthām bhaviṣīḍhvam
Thirdbhaviṣīṣṭa bhaviṣīyāstām bhaviṣīran

Participles

Past Passive Participle
bhūta m. n. bhūtā f.

Past Active Participle
bhūtavat m. n. bhūtavatī f.

Present Active Participle
bhavat m. n. bhavantī f.

Present Passive Participle
bhūyamāna m. n. bhūyamānā f.

Future Active Participle
bhaviṣyat m. n. bhaviṣyantī f.

Future Passive Participle
bhavitavya m. n. bhavitavyā f.

Future Passive Participle
bhavya m. n. bhavyā f.

Future Passive Participle
bhavanīya m. n. bhavanīyā f.

Future Passive Participle
bhāvya m. n. bhāvyā f.

Perfect Active Participle
babhūvas m. n. babhūṣī f.

Perfect Middle Participle
babhūvāna m. n. babhūvānā f.

Indeclinable forms

Infinitive
bhavitum

Absolutive
bhūtvā

Absolutive
-bhūya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhāvayāmi bhāvayāvaḥ bhāvayāmaḥ
Secondbhāvayasi bhāvayathaḥ bhāvayatha
Thirdbhāvayati bhāvayataḥ bhāvayanti


MiddleSingularDualPlural
Firstbhāvaye bhāvayāvahe bhāvayāmahe
Secondbhāvayase bhāvayethe bhāvayadhve
Thirdbhāvayate bhāvayete bhāvayante


PassiveSingularDualPlural
Firstbhāvye bhāvyāvahe bhāvyāmahe
Secondbhāvyase bhāvyethe bhāvyadhve
Thirdbhāvyate bhāvyete bhāvyante


Imperfect

ActiveSingularDualPlural
Firstabhāvayam abhāvayāva abhāvayāma
Secondabhāvayaḥ abhāvayatam abhāvayata
Thirdabhāvayat abhāvayatām abhāvayan


MiddleSingularDualPlural
Firstabhāvaye abhāvayāvahi abhāvayāmahi
Secondabhāvayathāḥ abhāvayethām abhāvayadhvam
Thirdabhāvayata abhāvayetām abhāvayanta


PassiveSingularDualPlural
Firstabhāvye abhāvyāvahi abhāvyāmahi
Secondabhāvyathāḥ abhāvyethām abhāvyadhvam
Thirdabhāvyata abhāvyetām abhāvyanta


Optative

ActiveSingularDualPlural
Firstbhāvayeyam bhāvayeva bhāvayema
Secondbhāvayeḥ bhāvayetam bhāvayeta
Thirdbhāvayet bhāvayetām bhāvayeyuḥ


MiddleSingularDualPlural
Firstbhāvayeya bhāvayevahi bhāvayemahi
Secondbhāvayethāḥ bhāvayeyāthām bhāvayedhvam
Thirdbhāvayeta bhāvayeyātām bhāvayeran


PassiveSingularDualPlural
Firstbhāvyeya bhāvyevahi bhāvyemahi
Secondbhāvyethāḥ bhāvyeyāthām bhāvyedhvam
Thirdbhāvyeta bhāvyeyātām bhāvyeran


Imperative

ActiveSingularDualPlural
Firstbhāvayāni bhāvayāva bhāvayāma
Secondbhāvaya bhāvayatam bhāvayata
Thirdbhāvayatu bhāvayatām bhāvayantu


MiddleSingularDualPlural
Firstbhāvayai bhāvayāvahai bhāvayāmahai
Secondbhāvayasva bhāvayethām bhāvayadhvam
Thirdbhāvayatām bhāvayetām bhāvayantām


PassiveSingularDualPlural
Firstbhāvyai bhāvyāvahai bhāvyāmahai
Secondbhāvyasva bhāvyethām bhāvyadhvam
Thirdbhāvyatām bhāvyetām bhāvyantām


Future

ActiveSingularDualPlural
Firstbhāvayiṣyāmi bhāvayiṣyāvaḥ bhāvayiṣyāmaḥ
Secondbhāvayiṣyasi bhāvayiṣyathaḥ bhāvayiṣyatha
Thirdbhāvayiṣyati bhāvayiṣyataḥ bhāvayiṣyanti


MiddleSingularDualPlural
Firstbhāvayiṣye bhāvayiṣyāvahe bhāvayiṣyāmahe
Secondbhāvayiṣyase bhāvayiṣyethe bhāvayiṣyadhve
Thirdbhāvayiṣyate bhāvayiṣyete bhāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhāvayitāsmi bhāvayitāsvaḥ bhāvayitāsmaḥ
Secondbhāvayitāsi bhāvayitāsthaḥ bhāvayitāstha
Thirdbhāvayitā bhāvayitārau bhāvayitāraḥ

Participles

Past Passive Participle
bhāvita m. n. bhāvitā f.

Past Active Participle
bhāvitavat m. n. bhāvitavatī f.

Present Active Participle
bhāvayat m. n. bhāvayantī f.

Present Middle Participle
bhāvayamāna m. n. bhāvayamānā f.

Present Passive Participle
bhāvyamāna m. n. bhāvyamānā f.

Future Active Participle
bhāvayiṣyat m. n. bhāvayiṣyantī f.

Future Middle Participle
bhāvayiṣyamāṇa m. n. bhāvayiṣyamāṇā f.

Future Passive Participle
bhāvya m. n. bhāvyā f.

Future Passive Participle
bhāvanīya m. n. bhāvanīyā f.

Future Passive Participle
bhāvayitavya m. n. bhāvayitavyā f.

Indeclinable forms

Infinitive
bhāvayitum

Absolutive
bhāvayitvā

Absolutive
-bhāvya

Periphrastic Perfect
bhāvayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstbobhomi bobhavīmi bobhovaḥ bobhavvaḥ bobhomaḥ bobhavmaḥ
Secondbobhoṣi bobhavīṣi bobhothaḥ bobhavthaḥ bobhotha bobhavtha
Thirdbobhoti bobhavīti bobhotaḥ bobhavtaḥ bobhavati


MiddleSingularDualPlural
Firstbobhūye bobhūyāvahe bobhūyāmahe
Secondbobhūyase bobhūyethe bobhūyadhve
Thirdbobhūyate bobhūyete bobhūyante


Imperfect

ActiveSingularDualPlural
Firstabobhavam abobhova abobhavva abobhoma abobhavma
Secondabobhoḥ abobhavīḥ abobhotam abobhavtam abobhota abobhavta
Thirdabobhot abobhavīt abobhotām abobhavtām abobhavuḥ


MiddleSingularDualPlural
Firstabobhūye abobhūyāvahi abobhūyāmahi
Secondabobhūyathāḥ abobhūyethām abobhūyadhvam
Thirdabobhūyata abobhūyetām abobhūyanta


Optative

ActiveSingularDualPlural
Firstbobhavyām bobhavyāva bobhavyāma
Secondbobhavyāḥ bobhavyātam bobhavyāta
Thirdbobhavyāt bobhavyātām bobhavyuḥ


MiddleSingularDualPlural
Firstbobhūyeya bobhūyevahi bobhūyemahi
Secondbobhūyethāḥ bobhūyeyāthām bobhūyedhvam
Thirdbobhūyeta bobhūyeyātām bobhūyeran


Imperative

ActiveSingularDualPlural
Firstbobhavāni bobhavāva bobhavāma
Secondbobhohi bobhavdhi bobhotam bobhavtam bobhota bobhavta
Thirdbobhotu bobhavītu bobhotām bobhavtām bobhotu bobhavatu


MiddleSingularDualPlural
Firstbobhūyai bobhūyāvahai bobhūyāmahai
Secondbobhūyasva bobhūyethām bobhūyadhvam
Thirdbobhūyatām bobhūyetām bobhūyantām

Participles

Present Active Participle
bobhavat m. n. bobhavatī f.

Present Middle Participle
bobhūyamāna m. n. bobhūyamānā f.

Indeclinable forms

Periphrastic Perfect
bobhūyām

Periphrastic Perfect
bobhavām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstbubhūṣāmi bubhūṣāvaḥ bubhūṣāmaḥ
Secondbubhūṣasi bubhūṣathaḥ bubhūṣatha
Thirdbubhūṣati bubhūṣataḥ bubhūṣanti


MiddleSingularDualPlural
Firstbubhūṣe bubhūṣāvahe bubhūṣāmahe
Secondbubhūṣase bubhūṣethe bubhūṣadhve
Thirdbubhūṣate bubhūṣete bubhūṣante


PassiveSingularDualPlural
Firstbubhūṣye bubhūṣyāvahe bubhūṣyāmahe
Secondbubhūṣyase bubhūṣyethe bubhūṣyadhve
Thirdbubhūṣyate bubhūṣyete bubhūṣyante


Imperfect

ActiveSingularDualPlural
Firstabubhūṣam abubhūṣāva abubhūṣāma
Secondabubhūṣaḥ abubhūṣatam abubhūṣata
Thirdabubhūṣat abubhūṣatām abubhūṣan


MiddleSingularDualPlural
Firstabubhūṣe abubhūṣāvahi abubhūṣāmahi
Secondabubhūṣathāḥ abubhūṣethām abubhūṣadhvam
Thirdabubhūṣata abubhūṣetām abubhūṣanta


PassiveSingularDualPlural
Firstabubhūṣye abubhūṣyāvahi abubhūṣyāmahi
Secondabubhūṣyathāḥ abubhūṣyethām abubhūṣyadhvam
Thirdabubhūṣyata abubhūṣyetām abubhūṣyanta


Optative

ActiveSingularDualPlural
Firstbubhūṣeyam bubhūṣeva bubhūṣema
Secondbubhūṣeḥ bubhūṣetam bubhūṣeta
Thirdbubhūṣet bubhūṣetām bubhūṣeyuḥ


MiddleSingularDualPlural
Firstbubhūṣeya bubhūṣevahi bubhūṣemahi
Secondbubhūṣethāḥ bubhūṣeyāthām bubhūṣedhvam
Thirdbubhūṣeta bubhūṣeyātām bubhūṣeran


PassiveSingularDualPlural
Firstbubhūṣyeya bubhūṣyevahi bubhūṣyemahi
Secondbubhūṣyethāḥ bubhūṣyeyāthām bubhūṣyedhvam
Thirdbubhūṣyeta bubhūṣyeyātām bubhūṣyeran


Imperative

ActiveSingularDualPlural
Firstbubhūṣāṇi bubhūṣāva bubhūṣāma
Secondbubhūṣa bubhūṣatam bubhūṣata
Thirdbubhūṣatu bubhūṣatām bubhūṣantu


MiddleSingularDualPlural
Firstbubhūṣai bubhūṣāvahai bubhūṣāmahai
Secondbubhūṣasva bubhūṣethām bubhūṣadhvam
Thirdbubhūṣatām bubhūṣetām bubhūṣantām


PassiveSingularDualPlural
Firstbubhūṣyai bubhūṣyāvahai bubhūṣyāmahai
Secondbubhūṣyasva bubhūṣyethām bubhūṣyadhvam
Thirdbubhūṣyatām bubhūṣyetām bubhūṣyantām


Future

ActiveSingularDualPlural
Firstbubhūṣyāmi bubhūṣyāvaḥ bubhūṣyāmaḥ
Secondbubhūṣyasi bubhūṣyathaḥ bubhūṣyatha
Thirdbubhūṣyati bubhūṣyataḥ bubhūṣyanti


MiddleSingularDualPlural
Firstbubhūṣye bubhūṣyāvahe bubhūṣyāmahe
Secondbubhūṣyase bubhūṣyethe bubhūṣyadhve
Thirdbubhūṣyate bubhūṣyete bubhūṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbubhūṣitāsmi bubhūṣitāsvaḥ bubhūṣitāsmaḥ
Secondbubhūṣitāsi bubhūṣitāsthaḥ bubhūṣitāstha
Thirdbubhūṣitā bubhūṣitārau bubhūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbububhūṣa bububhūṣiva bububhūṣima
Secondbububhūṣitha bububhūṣathuḥ bububhūṣa
Thirdbububhūṣa bububhūṣatuḥ bububhūṣuḥ


MiddleSingularDualPlural
Firstbububhūṣe bububhūṣivahe bububhūṣimahe
Secondbububhūṣiṣe bububhūṣāthe bububhūṣidhve
Thirdbububhūṣe bububhūṣāte bububhūṣire

Participles

Past Passive Participle
bubhūṣita m. n. bubhūṣitā f.

Past Active Participle
bubhūṣitavat m. n. bubhūṣitavatī f.

Present Active Participle
bubhūṣat m. n. bubhūṣantī f.

Present Middle Participle
bubhūṣamāṇa m. n. bubhūṣamāṇā f.

Present Passive Participle
bubhūṣyamāṇa m. n. bubhūṣyamāṇā f.

Future Active Participle
bubhūṣyat m. n. bubhūṣyantī f.

Future Passive Participle
bubhūṣaṇīya m. n. bubhūṣaṇīyā f.

Future Passive Participle
bubhūṣya m. n. bubhūṣyā f.

Future Passive Participle
bubhūṣitavya m. n. bubhūṣitavyā f.

Perfect Active Participle
bububhūṣvas m. n. bububhūṣuṣī f.

Perfect Middle Participle
bububhūṣāṇa m. n. bububhūṣāṇā f.

Indeclinable forms

Infinitive
bubhūṣitum

Absolutive
bubhūṣitvā

Absolutive
-bubhūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria