Declension table of ?bhavitavyā

Deva

FeminineSingularDualPlural
Nominativebhavitavyā bhavitavye bhavitavyāḥ
Vocativebhavitavye bhavitavye bhavitavyāḥ
Accusativebhavitavyām bhavitavye bhavitavyāḥ
Instrumentalbhavitavyayā bhavitavyābhyām bhavitavyābhiḥ
Dativebhavitavyāyai bhavitavyābhyām bhavitavyābhyaḥ
Ablativebhavitavyāyāḥ bhavitavyābhyām bhavitavyābhyaḥ
Genitivebhavitavyāyāḥ bhavitavyayoḥ bhavitavyānām
Locativebhavitavyāyām bhavitavyayoḥ bhavitavyāsu

Adverb -bhavitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria