Declension table of ?bubhūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebubhūṣaṇīyā bubhūṣaṇīye bubhūṣaṇīyāḥ
Vocativebubhūṣaṇīye bubhūṣaṇīye bubhūṣaṇīyāḥ
Accusativebubhūṣaṇīyām bubhūṣaṇīye bubhūṣaṇīyāḥ
Instrumentalbubhūṣaṇīyayā bubhūṣaṇīyābhyām bubhūṣaṇīyābhiḥ
Dativebubhūṣaṇīyāyai bubhūṣaṇīyābhyām bubhūṣaṇīyābhyaḥ
Ablativebubhūṣaṇīyāyāḥ bubhūṣaṇīyābhyām bubhūṣaṇīyābhyaḥ
Genitivebubhūṣaṇīyāyāḥ bubhūṣaṇīyayoḥ bubhūṣaṇīyānām
Locativebubhūṣaṇīyāyām bubhūṣaṇīyayoḥ bubhūṣaṇīyāsu

Adverb -bubhūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria