Declension table of bubhūṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhūṣitaḥ | bubhūṣitau | bubhūṣitāḥ |
Vocative | bubhūṣita | bubhūṣitau | bubhūṣitāḥ |
Accusative | bubhūṣitam | bubhūṣitau | bubhūṣitān |
Instrumental | bubhūṣitena | bubhūṣitābhyām | bubhūṣitaiḥ |
Dative | bubhūṣitāya | bubhūṣitābhyām | bubhūṣitebhyaḥ |
Ablative | bubhūṣitāt | bubhūṣitābhyām | bubhūṣitebhyaḥ |
Genitive | bubhūṣitasya | bubhūṣitayoḥ | bubhūṣitānām |
Locative | bubhūṣite | bubhūṣitayoḥ | bubhūṣiteṣu |