Declension table of ?bubhūṣya

Deva

MasculineSingularDualPlural
Nominativebubhūṣyaḥ bubhūṣyau bubhūṣyāḥ
Vocativebubhūṣya bubhūṣyau bubhūṣyāḥ
Accusativebubhūṣyam bubhūṣyau bubhūṣyān
Instrumentalbubhūṣyeṇa bubhūṣyābhyām bubhūṣyaiḥ bubhūṣyebhiḥ
Dativebubhūṣyāya bubhūṣyābhyām bubhūṣyebhyaḥ
Ablativebubhūṣyāt bubhūṣyābhyām bubhūṣyebhyaḥ
Genitivebubhūṣyasya bubhūṣyayoḥ bubhūṣyāṇām
Locativebubhūṣye bubhūṣyayoḥ bubhūṣyeṣu

Compound bubhūṣya -

Adverb -bubhūṣyam -bubhūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria