Declension table of ?bubhūṣitavya

Deva

NeuterSingularDualPlural
Nominativebubhūṣitavyam bubhūṣitavye bubhūṣitavyāni
Vocativebubhūṣitavya bubhūṣitavye bubhūṣitavyāni
Accusativebubhūṣitavyam bubhūṣitavye bubhūṣitavyāni
Instrumentalbubhūṣitavyena bubhūṣitavyābhyām bubhūṣitavyaiḥ
Dativebubhūṣitavyāya bubhūṣitavyābhyām bubhūṣitavyebhyaḥ
Ablativebubhūṣitavyāt bubhūṣitavyābhyām bubhūṣitavyebhyaḥ
Genitivebubhūṣitavyasya bubhūṣitavyayoḥ bubhūṣitavyānām
Locativebubhūṣitavye bubhūṣitavyayoḥ bubhūṣitavyeṣu

Compound bubhūṣitavya -

Adverb -bubhūṣitavyam -bubhūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria