Declension table of bhāvanīya

Deva

MasculineSingularDualPlural
Nominativebhāvanīyaḥ bhāvanīyau bhāvanīyāḥ
Vocativebhāvanīya bhāvanīyau bhāvanīyāḥ
Accusativebhāvanīyam bhāvanīyau bhāvanīyān
Instrumentalbhāvanīyena bhāvanīyābhyām bhāvanīyaiḥ bhāvanīyebhiḥ
Dativebhāvanīyāya bhāvanīyābhyām bhāvanīyebhyaḥ
Ablativebhāvanīyāt bhāvanīyābhyām bhāvanīyebhyaḥ
Genitivebhāvanīyasya bhāvanīyayoḥ bhāvanīyānām
Locativebhāvanīye bhāvanīyayoḥ bhāvanīyeṣu

Compound bhāvanīya -

Adverb -bhāvanīyam -bhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria