Declension table of ?bhāvayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhāvayiṣyat bhāvayiṣyantī bhāvayiṣyatī bhāvayiṣyanti
Vocativebhāvayiṣyat bhāvayiṣyantī bhāvayiṣyatī bhāvayiṣyanti
Accusativebhāvayiṣyat bhāvayiṣyantī bhāvayiṣyatī bhāvayiṣyanti
Instrumentalbhāvayiṣyatā bhāvayiṣyadbhyām bhāvayiṣyadbhiḥ
Dativebhāvayiṣyate bhāvayiṣyadbhyām bhāvayiṣyadbhyaḥ
Ablativebhāvayiṣyataḥ bhāvayiṣyadbhyām bhāvayiṣyadbhyaḥ
Genitivebhāvayiṣyataḥ bhāvayiṣyatoḥ bhāvayiṣyatām
Locativebhāvayiṣyati bhāvayiṣyatoḥ bhāvayiṣyatsu

Adverb -bhāvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria