Declension table of ?bubhūṣita

Deva

NeuterSingularDualPlural
Nominativebubhūṣitam bubhūṣite bubhūṣitāni
Vocativebubhūṣita bubhūṣite bubhūṣitāni
Accusativebubhūṣitam bubhūṣite bubhūṣitāni
Instrumentalbubhūṣitena bubhūṣitābhyām bubhūṣitaiḥ
Dativebubhūṣitāya bubhūṣitābhyām bubhūṣitebhyaḥ
Ablativebubhūṣitāt bubhūṣitābhyām bubhūṣitebhyaḥ
Genitivebubhūṣitasya bubhūṣitayoḥ bubhūṣitānām
Locativebubhūṣite bubhūṣitayoḥ bubhūṣiteṣu

Compound bubhūṣita -

Adverb -bubhūṣitam -bubhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria