Declension table of bhāvanīya

Deva

NeuterSingularDualPlural
Nominativebhāvanīyam bhāvanīye bhāvanīyāni
Vocativebhāvanīya bhāvanīye bhāvanīyāni
Accusativebhāvanīyam bhāvanīye bhāvanīyāni
Instrumentalbhāvanīyena bhāvanīyābhyām bhāvanīyaiḥ
Dativebhāvanīyāya bhāvanīyābhyām bhāvanīyebhyaḥ
Ablativebhāvanīyāt bhāvanīyābhyām bhāvanīyebhyaḥ
Genitivebhāvanīyasya bhāvanīyayoḥ bhāvanīyānām
Locativebhāvanīye bhāvanīyayoḥ bhāvanīyeṣu

Compound bhāvanīya -

Adverb -bhāvanīyam -bhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria