Declension table of ?bubhūṣyā

Deva

FeminineSingularDualPlural
Nominativebubhūṣyā bubhūṣye bubhūṣyāḥ
Vocativebubhūṣye bubhūṣye bubhūṣyāḥ
Accusativebubhūṣyām bubhūṣye bubhūṣyāḥ
Instrumentalbubhūṣyayā bubhūṣyābhyām bubhūṣyābhiḥ
Dativebubhūṣyāyai bubhūṣyābhyām bubhūṣyābhyaḥ
Ablativebubhūṣyāyāḥ bubhūṣyābhyām bubhūṣyābhyaḥ
Genitivebubhūṣyāyāḥ bubhūṣyayoḥ bubhūṣyāṇām
Locativebubhūṣyāyām bubhūṣyayoḥ bubhūṣyāsu

Adverb -bubhūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria