Declension table of ?bhūyamāna

Deva

NeuterSingularDualPlural
Nominativebhūyamānam bhūyamāne bhūyamānāni
Vocativebhūyamāna bhūyamāne bhūyamānāni
Accusativebhūyamānam bhūyamāne bhūyamānāni
Instrumentalbhūyamānena bhūyamānābhyām bhūyamānaiḥ
Dativebhūyamānāya bhūyamānābhyām bhūyamānebhyaḥ
Ablativebhūyamānāt bhūyamānābhyām bhūyamānebhyaḥ
Genitivebhūyamānasya bhūyamānayoḥ bhūyamānānām
Locativebhūyamāne bhūyamānayoḥ bhūyamāneṣu

Compound bhūyamāna -

Adverb -bhūyamānam -bhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria