Declension table of ?bubhūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativebubhūṣamāṇam bubhūṣamāṇe bubhūṣamāṇāni
Vocativebubhūṣamāṇa bubhūṣamāṇe bubhūṣamāṇāni
Accusativebubhūṣamāṇam bubhūṣamāṇe bubhūṣamāṇāni
Instrumentalbubhūṣamāṇena bubhūṣamāṇābhyām bubhūṣamāṇaiḥ
Dativebubhūṣamāṇāya bubhūṣamāṇābhyām bubhūṣamāṇebhyaḥ
Ablativebubhūṣamāṇāt bubhūṣamāṇābhyām bubhūṣamāṇebhyaḥ
Genitivebubhūṣamāṇasya bubhūṣamāṇayoḥ bubhūṣamāṇānām
Locativebubhūṣamāṇe bubhūṣamāṇayoḥ bubhūṣamāṇeṣu

Compound bubhūṣamāṇa -

Adverb -bubhūṣamāṇam -bubhūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria