Declension table of bhūyamāna

Deva

MasculineSingularDualPlural
Nominativebhūyamānaḥ bhūyamānau bhūyamānāḥ
Vocativebhūyamāna bhūyamānau bhūyamānāḥ
Accusativebhūyamānam bhūyamānau bhūyamānān
Instrumentalbhūyamānena bhūyamānābhyām bhūyamānaiḥ
Dativebhūyamānāya bhūyamānābhyām bhūyamānebhyaḥ
Ablativebhūyamānāt bhūyamānābhyām bhūyamānebhyaḥ
Genitivebhūyamānasya bhūyamānayoḥ bhūyamānānām
Locativebhūyamāne bhūyamānayoḥ bhūyamāneṣu

Compound bhūyamāna -

Adverb -bhūyamānam -bhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria