Declension table of ?babhūvāna

Deva

MasculineSingularDualPlural
Nominativebabhūvānaḥ babhūvānau babhūvānāḥ
Vocativebabhūvāna babhūvānau babhūvānāḥ
Accusativebabhūvānam babhūvānau babhūvānān
Instrumentalbabhūvānena babhūvānābhyām babhūvānaiḥ babhūvānebhiḥ
Dativebabhūvānāya babhūvānābhyām babhūvānebhyaḥ
Ablativebabhūvānāt babhūvānābhyām babhūvānebhyaḥ
Genitivebabhūvānasya babhūvānayoḥ babhūvānānām
Locativebabhūvāne babhūvānayoḥ babhūvāneṣu

Compound babhūvāna -

Adverb -babhūvānam -babhūvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria