Declension table of ?bubhūṣitavyā

Deva

FeminineSingularDualPlural
Nominativebubhūṣitavyā bubhūṣitavye bubhūṣitavyāḥ
Vocativebubhūṣitavye bubhūṣitavye bubhūṣitavyāḥ
Accusativebubhūṣitavyām bubhūṣitavye bubhūṣitavyāḥ
Instrumentalbubhūṣitavyayā bubhūṣitavyābhyām bubhūṣitavyābhiḥ
Dativebubhūṣitavyāyai bubhūṣitavyābhyām bubhūṣitavyābhyaḥ
Ablativebubhūṣitavyāyāḥ bubhūṣitavyābhyām bubhūṣitavyābhyaḥ
Genitivebubhūṣitavyāyāḥ bubhūṣitavyayoḥ bubhūṣitavyānām
Locativebubhūṣitavyāyām bubhūṣitavyayoḥ bubhūṣitavyāsu

Adverb -bubhūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria