Declension table of ?bubhūṣya

Deva

NeuterSingularDualPlural
Nominativebubhūṣyam bubhūṣye bubhūṣyāṇi
Vocativebubhūṣya bubhūṣye bubhūṣyāṇi
Accusativebubhūṣyam bubhūṣye bubhūṣyāṇi
Instrumentalbubhūṣyeṇa bubhūṣyābhyām bubhūṣyaiḥ
Dativebubhūṣyāya bubhūṣyābhyām bubhūṣyebhyaḥ
Ablativebubhūṣyāt bubhūṣyābhyām bubhūṣyebhyaḥ
Genitivebubhūṣyasya bubhūṣyayoḥ bubhūṣyāṇām
Locativebubhūṣye bubhūṣyayoḥ bubhūṣyeṣu

Compound bubhūṣya -

Adverb -bubhūṣyam -bubhūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria