Declension table of ?bhāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāvayiṣyamāṇā bhāvayiṣyamāṇe bhāvayiṣyamāṇāḥ
Vocativebhāvayiṣyamāṇe bhāvayiṣyamāṇe bhāvayiṣyamāṇāḥ
Accusativebhāvayiṣyamāṇām bhāvayiṣyamāṇe bhāvayiṣyamāṇāḥ
Instrumentalbhāvayiṣyamāṇayā bhāvayiṣyamāṇābhyām bhāvayiṣyamāṇābhiḥ
Dativebhāvayiṣyamāṇāyai bhāvayiṣyamāṇābhyām bhāvayiṣyamāṇābhyaḥ
Ablativebhāvayiṣyamāṇāyāḥ bhāvayiṣyamāṇābhyām bhāvayiṣyamāṇābhyaḥ
Genitivebhāvayiṣyamāṇāyāḥ bhāvayiṣyamāṇayoḥ bhāvayiṣyamāṇānām
Locativebhāvayiṣyamāṇāyām bhāvayiṣyamāṇayoḥ bhāvayiṣyamāṇāsu

Adverb -bhāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria