Declension table of ?bhāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhāvayiṣyan bhāvayiṣyantau bhāvayiṣyantaḥ
Vocativebhāvayiṣyan bhāvayiṣyantau bhāvayiṣyantaḥ
Accusativebhāvayiṣyantam bhāvayiṣyantau bhāvayiṣyataḥ
Instrumentalbhāvayiṣyatā bhāvayiṣyadbhyām bhāvayiṣyadbhiḥ
Dativebhāvayiṣyate bhāvayiṣyadbhyām bhāvayiṣyadbhyaḥ
Ablativebhāvayiṣyataḥ bhāvayiṣyadbhyām bhāvayiṣyadbhyaḥ
Genitivebhāvayiṣyataḥ bhāvayiṣyatoḥ bhāvayiṣyatām
Locativebhāvayiṣyati bhāvayiṣyatoḥ bhāvayiṣyatsu

Compound bhāvayiṣyat -

Adverb -bhāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria