Declension table of ?bhāvayamāna

Deva

MasculineSingularDualPlural
Nominativebhāvayamānaḥ bhāvayamānau bhāvayamānāḥ
Vocativebhāvayamāna bhāvayamānau bhāvayamānāḥ
Accusativebhāvayamānam bhāvayamānau bhāvayamānān
Instrumentalbhāvayamānena bhāvayamānābhyām bhāvayamānaiḥ bhāvayamānebhiḥ
Dativebhāvayamānāya bhāvayamānābhyām bhāvayamānebhyaḥ
Ablativebhāvayamānāt bhāvayamānābhyām bhāvayamānebhyaḥ
Genitivebhāvayamānasya bhāvayamānayoḥ bhāvayamānānām
Locativebhāvayamāne bhāvayamānayoḥ bhāvayamāneṣu

Compound bhāvayamāna -

Adverb -bhāvayamānam -bhāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria