Declension table of ?bhūtavat

Deva

MasculineSingularDualPlural
Nominativebhūtavān bhūtavantau bhūtavantaḥ
Vocativebhūtavan bhūtavantau bhūtavantaḥ
Accusativebhūtavantam bhūtavantau bhūtavataḥ
Instrumentalbhūtavatā bhūtavadbhyām bhūtavadbhiḥ
Dativebhūtavate bhūtavadbhyām bhūtavadbhyaḥ
Ablativebhūtavataḥ bhūtavadbhyām bhūtavadbhyaḥ
Genitivebhūtavataḥ bhūtavatoḥ bhūtavatām
Locativebhūtavati bhūtavatoḥ bhūtavatsu

Compound bhūtavat -

Adverb -bhūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria