Declension table of ?bubhūṣantī

Deva

FeminineSingularDualPlural
Nominativebubhūṣantī bubhūṣantyau bubhūṣantyaḥ
Vocativebubhūṣanti bubhūṣantyau bubhūṣantyaḥ
Accusativebubhūṣantīm bubhūṣantyau bubhūṣantīḥ
Instrumentalbubhūṣantyā bubhūṣantībhyām bubhūṣantībhiḥ
Dativebubhūṣantyai bubhūṣantībhyām bubhūṣantībhyaḥ
Ablativebubhūṣantyāḥ bubhūṣantībhyām bubhūṣantībhyaḥ
Genitivebubhūṣantyāḥ bubhūṣantyoḥ bubhūṣantīnām
Locativebubhūṣantyām bubhūṣantyoḥ bubhūṣantīṣu

Compound bubhūṣanti - bubhūṣantī -

Adverb -bubhūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria